SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१० (A) किं कारणमत्र कोशलकस्य ग्रहणं कृतम्? सूरिराह-यस्मात् कोशलको देशस्वभावात् बहून दोषान् लाति आदत्ते इति बहुदोषलो बहुदोषवान् तस्मात् दोषोत्कटतया अत्र कोशलस्य ग्रहणम् अपि च ॥ २९३८ ॥ अंधं अकूरमययं, अवि य मरहट्टयं अवोगिल्लं । कोसलयं च अपावं, सएसु एक्कं न पिच्छामो ॥ २९३९॥ अन्ध्रम् अन्ध्रदेशोत्पन्नम् अक्रूरमतकम् अक्रूराभिप्रायमपि च महाराष्ट्रकम् अवोगिल्लम् अवाचालं कोशलकं च अपापं शतेषु मध्ये एकं न प्रेक्षामहे इति प्रसिद्धिः। अतः कोशलक-ग्रहणम् ॥ २९३९ ॥ पुनरपि परः प्राहकोसलए जे दोसा, उद्दिस्संतम्मि किन्न सेसाणं? । ते तेसि होज व न वा, इमेहि पुण नोद्दिसे ते वी ॥ २९४०॥ ये दोषाः कोशलके दिशमुद्दिशति ते किं न शेषाणां दिशमुद्दिशति भवन्ति? गाथा २९३९-२९४५ क्षेत्रविकृष्टे दोषाः १२१० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy