SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः वारिजंती वि गया, पडिवन्ना सा य तेण भावेणं । जिणवयणबाहिरेणं, कोसलएणं अकुलएणं ॥ २९३७॥ एक: कोशलकः कोशलदेशोत्पन्न इत्यर्थः, तेनान्यदेशं गतेन यतमानेन सदनुष्ठानपरायणेन काऽपि श्राविका उपशमिता । स च कोशलक: स्वदेशं गतः। तस्मिंश्च गते सा श्राविका अन्यस्मिन् गच्छे तत्र गते तस्य समीपे निष्क्रमितुमुपस्थिता 'यथा मां निष्क्रामयत, परं मम स एव कोशलक: आचार्यः।' एवं सा तमेव व्यपदिशन्ती तैर्दीक्षिता । सा च दीक्षाप्रतिपत्त्यनन्तरं वार्यमाणाऽपि कोशलसमीपं गता । सा च तेन पापेन जिनवचनबाह्येनाऽकुलजेन कोशलेन प्रतिपन्ना। एष दोषः क्षेत्रविकृष्टां दिशमुद्दिशतः ॥ २९३६ ।। २९३७ ॥ १२०९ (B) सूत्र ९-१० गाथा अत्र पर आह २९३२-२९३८ | व्यतिकृष्टदि| गुद्देशे दोषाः कोसलए किं कारण, गहणं बहुदोसलो उ कोसलतो । तम्हा दोसुक्कडया, गहणं इह कोसले अवि य ॥ २९३८ ॥ १२०९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy