SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०५० (A) ܀܀ ܀܀܀܀܀ www. kobatirth.org दुर्लभलाभाः खलु श्रमणाः, तथा महता स्नेहेनास्माकं वन्दापनाय नीता निर्गतास्ततश्चिरादागतस्य आत्मस्वजनस्य तस्य प्राघूर्णकत्वकरणायोद्गमदोषमाधाकर्मादिकमेकतरं कुर्यात् ॥२४३१ ॥ इति संजमम्मि एसा, विराहणा होइमा उ आयाए । छगलग१ सेणावति, कलुणर रयणथाले३ य एमादी ॥२४३२ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति एवममुना प्रकारेण एषा अन्तरोदिता संयमे विराधना भवति । आत्मनि विराधना पुनरियं वक्ष्यमाणा छागदृष्टान्तेन सेनापतौ मृते समागते करुणरोदने रत्नस्थाले रत्नभृते स्थाले ढौकिते एवमादौ ॥ २४३२ ॥ तत्र यथा छागदृष्टान्तेनाभिसमीहिते सेनापतौ मृते तस्मिन्नागते आत्मविराधना भवति 10 तथा भावयति जह रन्नो सूयस्सा, मंसं मज्जारएण अक्खित्तं । सो अद्दण्णो मंसं, मग्गइ इणमो य तत्थातो ॥२४३३ ॥ For Private And Personal Use Only गाथा. |२४३२-२४४० निष्कारणे ज्ञातविधिगमने दोषाः १०५० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy