SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ M/15 श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०४९ (B) विधिशब्दो भेदवाची व्याख्यातः ॥२४२९ ।। अधुना नियुक्तिविस्तर:नायविहिगमण लहुगा, आणाइ विराह संजमायाए । संजमविराहणा खलु, उग्गमदोसो तहिं होजा ॥ २४३०॥ निष्कारणे विधिनापि ज्ञातविधौ गन्तुं न कल्पते, यदि विधिनाऽपि निष्कारणे ज्ञातविधौ गमनं करोति, तर्हि प्रायश्चित्तं चत्वारो लघुकाः। तथा आज्ञादयो दोषास्तथा संयमे आत्मनि - च विराधना, तत्र संयमविराधना यतस्तत्र खलु निश्चितमुद्गमदोषा आधाकर्मादयो भवेयुः ॥२४३०॥ कथमुद्गमदोषा भवेयुरत आहदुल्लभलाभा समणा, नीया नेहेण आहकम्मादी । चिरआगयस्स कुज्जा, उग्गमदोसं तु एयगरं ॥२४३१॥ सूत्र १ गाथा २४२७-२४३१ ज्ञातविधि गमनसामाचारी १०४९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy