SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११९८ (B) www. kobatirth.org संयतीवर्गौ सद्भावं पृच्छन्ति । केवलं यदि ता एकगुरुप्रतिबद्धाः, अन्यथा दोषः ॥२९०५ ॥ तथा चाह जड़ ता उ एगमेगं, अहवावि परं गुरुं वएज्जा हि । अहवा वी परगुरुतो, पवतिणी तीसु वी गुरुगा ॥ २९०६ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि, यकाभिश्च प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथितं ता यदि एकमेकमाचार्यमाश्रिताः । अथवा आत्मीया अपि सत्यः शय्यातरपिण्डाद्यासेविन्यः परं गुरुं कुतश्चित् कारणात् व्रजेयुः प्रतिपन्नाः । यदि वा सा प्रवर्त्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासेवितं सा परगुरुत उपसम्पदं प्रतिपन्ना । एतासु तिसृष्वपि यद्याचार्यः स्वयं पृच्छति 'कोऽत्र भूतार्थः' इति, तदा प्रायश्चित्तं चत्वारो गुरुकाः ॥ २९०६ ॥ किं कारणम् ? इति चेद्, अत आह— भंडणदोसा हुंती, वगडासुत्तं जे भणियपुव्वं । सयमवि य वीसु करणे, गुरुगा चावल्लया कलहो ॥ २९०७ ॥ For Private And Personal Use Only ܀܀܀܀܀܀ सूत्र ५-६ गाथा |२९०४-२९०९ स्वार्थाय प्रव्रज्यानिषेधः ११९८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy