SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११९८ (A) दोन्नि वि ससंजतीया, गणिणो एक्कस्स वा दुवे वग्गा । वीसु करणम्मि तेच्चिय, कवोयमादी उदाहरणा ॥ २९०४ ॥ द्वौ गणिनौ आचार्यों ससंयतीकौ परस्परं साम्भोगिकौ। अथवा एकस्य द्वौ वर्गों संयतवर्गः संयतीवर्गश्च, अपरस्य त्वेक एव संयतवर्गः । तौ यां विसम्भोगां कुरुतस्तां तैरेव(तस्ममदेव) वटगृहिककपोत-प्रवेशनादिरूपादुदाहरणात् प्रागुक्तप्रकारेण विसम्भोगां कुरुत इत्यर्थः ।। २९०४॥ कथम्? इत्याहपडिसेवितं तु नाउं, साहंती अप्पणो गुरूणं तु । सूत्र ५-६ ते वि य वाहरिऊणं, पुच्छंती दो वि सब्भावं ॥ २९०५॥ काश्चन संयत्यः कासाञ्चित संयतीनां प्राघर्णिका गताः,ताभिश्च पूर्वप्रकारेण प्रथमालिका | ४२९०४-२९०९ स्वार्थाय कृता, जाता शय्यातरपिण्डाशङ्का । अथवा हरितोपलिप्तायां वसतौ स्थिता यदि वा सदीपायाम।। | प्रव्रज्यानिषेधः ततस्ताभिरागत्य निजप्रवर्त्तिन्याः कथितं यथा-ताः शय्यातरपिण्डमासेवन्ते, प्रतिदिवसं हरितोपलिप्तायां वा वसतौ वसन्ति, सदीपायां वेति। सा च प्रवर्तिनी तन्मुखात् प्रतिसेवितमिति | ११९८ (A) ज्ञात्वा ताभिस्सह गत्वाऽऽत्मनो गुरूणां कथयति तेऽपि च गुरवो व्याहृत्य आकार्य द्वावपि गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy