SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra སྶ , व्यवहार सूत्रम् उद्देशकः ११५० (A) ܀܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयपदमपवादपदमध्वानं प्रतिपन्नः कारणेनैकाकी अन्यसम्भोगिकानां पार्श्वस्थादीनां वा वसतेर्विष्वक् अपवरके निवेशनादिषु वा वसेत्, आदिशब्दादशिवादिगृहीतो वा विष्वक् तिष्ठेत् ॥। २७५८ ॥ सूत्रम् - से गामंसि वा जाव रायहाणिंसि वा एगवगडाए, एगदुवाराए, एगनिक्खमणपवेसाएं कप्पड़ बहुसुयस्स बब्भागमस्स एगाणियस्स भिक्खुस्स वत्थए, उभओ कालं भिक्खुभावं पडिजागरमाणस्स ॥ ७ ॥ 'से गामंसि वा जाव रायहाणिंसि वा' इत्यादि, अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहकारणतो वसमाणो, गीतोऽगीतो व होति निद्दोसो । पुव्वं च वणिया खलु, कारणवासिस्स जयणा उ ॥। २७५९ ॥ कारणतो गीतार्थोऽगीतार्थो वा यतनया वसन् निर्दोषो भवति । सा च यतना कारणत एकाकिनो वसनशीलस्य पूर्वमुक्ता एतदर्थख्यापनार्थमिदं सूत्रम् ॥ २७५९ ॥ अधुना सूत्रत एव सम्बन्धमाह For Private And Personal Use Only सूत्र ७ गाथा २७५९-२७६४ कारणे पृथग्वासानुज्ञा ११५० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy