SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४९ (B) www.kobatirth.org अधुना 'सविसेसा अप्पसुए' इत्येतद् व्याख्यानयति अप्पेव जिण - सिद्धे, आलोएही बहुस्सुतो । अगीतो तमजाणतो, ससल्लो जाति दुग्गतिं ॥ २७५७ ॥ अप्येवमेवमपि एकाक्यपीत्यर्थः, बहुश्रुतो जिनेषु अर्हत्सु सिद्धेषु च मनसि सम्प्रधारितेषु तेषां पुरत आलोचयिष्यति । अगीतो अबहुश्रुतः पुनस्तं विधिमजानन् सशल्यो मृत्वा दुर्गतिमतः सविशेषा [दोषा] अल्पश्रुते ॥ २७५७ ॥ सम्प्रति 'रक्खंति परोप्परं दो वि' त्ति व्याख्यानार्थमाह सीहो रक्खति तिणिसे, तिणिसेहि व रक्खतो तहा सीहो । एवण्णमण्णसहिया, बिइयमद्धाणमादीसु ॥ २७५८ ॥ Acharya Shri Kailassagarsuri Gyanmandir सिंहो रक्षति तिनिशान् तिनिशवृक्षगुहां, तिनिशैरपि तिनिशवृक्षगुहयाऽपि सिंहो रक्ष्यते । एवमभिनिर्वगडायां वसतौ वसन्तावन्योन्यसहितौ परस्परं रक्षयतः । अत्रैवाऽपवादपदमाह For Private And Personal Use Only गाथा | २७५२-२७५८ एकाकि वसने दोषाः ११४९ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy