SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् घष्ठ उद्देशकः ११४४ (B) यथा शुद्धलेश्याकस्य ध्यायिनो धर्मध्यायिनः शुक्लध्यायिनो वा मोहोऽपचीयते तथैव विशुद्धपरिणामो विवर्द्धते ॥ २७४० ॥ उक्त: शुभपरिणामः। अशुभपरिणामप्रतिपादनार्थमाहजहा य कम्मिणो कम्मं, मोहणिजे उदिजइ । तहेव संकिलिट्ठो से, परिणामो विवडती ॥ २७४१॥ यथा च कर्मिणः संक्लिष्टलेश्यास्थानवर्तिन आर्तध्यायिनो रौद्रध्यायिनश्चेत्यर्थः, कर्म मोहनीयं कषायनोकषायरूपमुदीर्यते तथैव से तस्य संक्लिष्टः परिणामो विवर्द्धते ॥ २७४१॥ सम्प्रति शुभाऽशुभपरिणामविवर्धनं दृष्टान्तेन भावयतिजहा य अंबुनाहम्मि, अणुबद्धपरंपरा । वीई उपजए एवं, परिणामो शुभोऽशुभो ॥ २७४२॥ गाथा २७३९-२७४५ मनसः चञ्चलता वर्णनम् ११४४ (B) १. "विवर्तनं-मु.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy