SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४४ (A) यथा वा लङ्खिकायाः क्षिप्रं करणं तथैवेदं भवति। एवं जीवस्य शुभोऽशुभश्च परिणाम: क्षणेनोपजायते क्षणेन वाऽपैति इत्यर्थः ॥ २७३८॥ अथ कथं मनसोऽनवस्थानमत आहपरिणामाणवत्थाणं, सति मोहे उ देहिणं । तस्सेव उ अभावेण, जायते एगभावया ॥ २७३९॥ मन:परिणामानामनवस्थानं देहिनां प्राणिनां सति विद्यमाने मोहे भवति । तस्यैव तु | मोहस्याऽभावेन जायते एकभावता मन:परिणामस्य एकरूपता। तदेवं मन:परिणामो वीचिरूपो व्याख्यातः ॥ २७३९ ॥ इदानीं शुभाऽशुभपरिणामप्रतिपादनार्थमाहजहाऽवचिज्जए मोहो, सुद्धलेसस्स झायणो । तहेव परिणामो वि, विसुद्धो परिवढ्ढए ॥ २७४०॥ गाथा २७३९-२७४५ मनसः चञ्चलतावर्णनम् ११४४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy