SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४१ (A) www. kobatirth.org न केवलं प्रायश्चित्तं किन्त्वन्येऽपि च दोषाः । तथा चाह आणादिणो य दोसा, विराहणा होइ संजमायाए । लज्जा-भय- गोरव धम्मसड्ढारक्खा चउद्धा ॥ २७२८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अन्तर्निवेशनस्याभिनिर्वगडायां वसतौ तिष्ठत आज्ञादयो दोषाः । तथा संयमविराधना आत्मविराधना । एते यथा प्राक्चतुर्थपञ्चमातिशये भाविते, तथा भावनीये । यदि पुनरनभिनिर्वगडायां वसतौ वसति तदा पापं कर्त्तुमिच्छतो लज्जातो भयतो गौरवतो धर्मश्रद्धातो वा रक्षा चतुर्विधा स्यात् । किमुक्तं भवति ? अनभिनिर्वगडायां वसतौ वसन् संयमविराधनारूपमात्मविराधनारूपं वा पापं लज्जादिभ्यो न कुर्यादपि ॥ २७२८ ॥ तत्र प्रथमतो लज्जाद्वारं भावयति लज्जणिज्जो उ होहामि, लज्जए वा तमायरं । कुलागमतपस्सी वा, सपक्खपरपक्खतो ॥ २७२९॥ For Private And Personal Use Only *** गाथा | २७२५-२७३० गीतार्थस्यापि पृथक् वसतौ निवासनिषेधः ११४१ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy