SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार . सूत्रम् षष्ठ उद्देशकः ११३९ (A)| सर्वेषां यद्याचार्येण समं नास्ति क्षेत्रं यत्र वसति: संस्तरणं च भवति, अथवाऽस्ति वसतिः संस्तरणं न विद्यते. यदि वाऽस्ति संस्तरणं न पुनर्वसतिः। एवमेतैः कारणैस्त्रिष विष्वक ग्रामेषु विष्वक् स्थिता अकृतश्रुतास्तेषामसंस्तरणे तथास्थितानां यद्याचार्यों द्वयोरितरयोः स्पर्द्धकयोः प्रतिदिवसं सारां न करोति तदा प्रायश्चित्तं चत्वारो लघुकाः । स्पर्द्धकस्य साधवो यद्याचार्यमनागच्छन्तं न गवेषयन्ति तदा तेषामप्यनागच्छतां (गवेषयतां) मासलघुः ॥ २७२२ ।। एगदिणं एक्कक्के, तिठाणट्ठाण दुब्बलो वसति । अह सो अजंगमो च्चिय, ताहे इयरे तहिं एंति ॥ २७२३॥ गाथा अथ ग्लानत्वेन वृद्धत्वेन वा दुर्बलतथा न प्रतिदिवसं त्रिषु स्पर्द्धकेष्वागन्तुं शक्नोति |* २७२०-२७२४ तदा स दुर्बल आचार्यः त्रिस्थानस्थानां स्पर्धकानामेकैकस्मिन् स्पर्द्धके एकैकं दिनं वसति। पृथक्वसतां यथा च वसति तथा प्रागेवोक्तम्। अथ स आचार्योऽतिवृद्धत्वेन ग्लानत्वेन[वा]ऽजङ्गमो प्रायश्चित्त दानविधि: जातस्तत इतरे स्पर्द्धकद्वयसाधवस्तत्राऽऽचार्यसमीपे आगच्छन्ति, तेषामपि विधिर्मूलगाथायामुक्तः ॥ २७२३॥ ११३९ (A) अथवा तत्रान्यः प्रकारस्तमेवाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy