SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः ११३७ (A) भैक्षाऽलाभे उभयालाभे वा विष्वस्थितानां प्रतिदिवसमाचार्यस्तेषामन्तिकं गत्वा तानालोकते प्रतिपृच्छादिदानेन तेषां सारां करोतीत्यर्थः ॥ २७१५ ॥ किं कारणमाचार्येण प्रतिदिवसं तेषां समीपं गन्तव्यमत आहसइरीभवंति अणवेक्खणाए जह भिन्नवाहणा लोए । पडिपुच्छसोधिचोयण, तम्हा उ गुरू सया वयई ॥ २७१६ ॥ [लोके ] भिन्नप्रवहणा स्वैरिणो भवन्ति एवं तेऽपि[उपेक्षणायां] स्वैरिणो जायन्ते तस्मात् प्रतिपृच्छा-शोधिशिक्षादिदानाय गुरुः सदा तेषामन्तिकं व्रजति ॥ २७१५ ॥ तस्य पुनराचार्यस्य तेषां समीपं व्रजतस्तैर्यत् कर्त्तव्यं तदाहतण्हाइयस्स पाणं, जोग्गाहारं च नेति पच्चोणिं । किइकम्मं च करेंती, मा जुन्नरहो व सीएज्जा ॥ २७१७॥ येषां समीपमाचार्यो गच्छति ते आचार्यस्य पच्चोणिं सम्मुखं तृष्णार्दितस्य अतिशयतृषितस्य योग्यं पानं पानीयं योग्यमाहारं च प्रथमालिकानिमित्तं नयन्ति कृतिकर्म गाथा २७१२-२७१९ भिन्नवसतौ स्थिातानां समीपगमने यतना ११३७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy