SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११२४ (B) अर्द्धमासस्य पक्षात्मकस्य मध्यमष्टमी सा खलु पर्व, मासस्य मध्यं पाक्षिकं पक्षण | निवृत्तं ज्ञातव्यं, तच्च कृष्णचर्तुदशीरूपमवसातव्यम् । तत्र प्रायो विद्यासाधनोपचारभावात्। 'बहुलादिका मासा' इति वचनाच्च न केवलमेतदेव पर्व किन्त्वन्यदपि पर्व भवति यत्रोपरागो ग्रहणं चन्द्रसूर्ययोः । एतेषु पर्वसु विद्यासाधनप्रवृत्तिः । यद्येवं तत एकरात्रग्रहणम् ॥ २६७८ ॥ तत आह चाउद्दसी गहो होइ कोइ अहवा वि सोलसिग्गहणं । वत्तं तु अणजंते, होइ दुरायं तिरायं वा ॥ २६७९॥ कोऽपि विद्याया ग्रहश्चतुर्दश्यां भवति। अथवा षोडश्यां शुक्लपक्षप्रतिपदि विद्याया | ग्रहणम्। किमुक्तं भवति द्विकोऽपि विद्याग्रहश्चतुर्दश्यां कृतः कोऽपि प्रतिपदि क्रियते इत्येवं त्रिरात्रवसनम्। अथवा एकेन दिवसेन व्यक्तमज्ञायमाने विद्याग्रहणे भवति द्विरात्रं त्रिरात्रं विष्वग्वसनमिति ॥ २६९६ ॥ यदुक्तं सूत्रे 'तिरायं वेति तत्र वाशब्दव्याख्यानार्थमाह गाथा २६७७-२६७८ आचार्यस्य विष्वक् वसने कारणानि ११२४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy