SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११२४ (A) विष्वक् दर्पात् कारणमन्तरेण [वसति सति] गणिनि गणावच्छेदके आचार्य च एवमेव भिक्षोरिव प्रायश्चित्तं संयमात्मविराधने च भवतः। यद्येवं तर्हि सूत्रमनवकाशमत आह-सूत्रं पुनः कारणिकं कारणमधिकृत्य प्रवृत्तं, ततो नाऽनवकाशम्। न केवलं गणावच्छेदकाऽऽचार्ययोः कारणे वसतेरन्तर्बहिर्वा वसनमनुज्ञातं किन्तु भिक्षोरपि कारणे बहिरन्तर्वा वसनस्यानुज्ञा ॥ २६७६ ॥ अथ किं तत् कारणं यदधिकृत्य सूत्रं प्रवृत्तमत आहविज्जाणं परिवाडी, पव्वे पव्वे य देंति आयरिया । मासद्धमासियाणं, पव्वं पुण होइ मझं तु ॥ २६७७॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति विद्याः परावर्त्तन्ते इति भावः। अथ पर्व किमुच्यते तत आह- मासार्द्धमासयोर्मध्यं पुनः पर्व भवति ॥ २६७७॥ एतदेवाहपक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं । अण्णं पि होइ पव्वं, उवरागो चंदसूराणं ॥ २६७८॥ गाथा २६७७-२६७८ आचार्यस्य विष्वक् वसने कारणानि ११२४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy