SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०८ (B) मद्राप्रतिबिम्बमात्रं गृहीतं, तौ द्वावपि निष्फलौ जातौ। तथाहि-ते त्रयोऽपि तन्नगरं गताः,तत्र य आयुक्तस्तस्य समीपमुपगताः, पट्टकं मुद्रामुभयं च दर्शयन्ति । तत्राऽऽयुक्तेन प्रथमो भणितो 'मुद्रां न पश्यामि कथं ददामि?' द्वितीयो भणितो 'जानामि राज्ञो मुद्रां न पुनर्जानामि राज्ञः संदेशं किं दातव्यमिति' एवं तौ निष्फलौ जातौ। यस्य तु तृतीयस्य मुद्रा पट्टकश्च स सफलस्तस्याऽऽयुक्तेन यथाज्ञप्तं दानात् ॥ २६२१॥ २६२२॥ एष दृष्टान्तः, साम्प्रतमुपनयमाहएवं पट्टगसरिसं, सुत्तं अत्थो य उंडियत्थाणे । गाथा उस्सग्गऽववायत्थो, उभयसरिच्छो य तेण बली ॥ २६२३॥ २६२१-२६२७ सूत्रा-ऽर्थएवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रम् उंडिका मुद्रा तत्स्थानीयोऽर्थः | तदुभयानां उत्सर्गापवादस्थ उभयसदृक्षस्तेन बली तस्योभयस्य भावात् ॥ २६२३॥ क्रमशः सम्प्रति ‘अब्भुट्ठाणे गुरुगा' इत्यस्य व्याख्यानार्थमाह - प्राबल्यम् सुत्तस्स मंडलीए, नियमा उटुंति आयरियमादी । ४११०८ (B) मोत्तूण पवायंतं, न उ अत्थे दिक्खणगुरुं पि ॥ २६२४ ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy