SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०८ (A) www. kobatirth.org चार्यादयः प्राघूर्णकप्रभृतीनामभ्युत्थानं कुर्वन्ति । अर्थमण्डल्यां पुनर्यस्य समीपे अनुयोगं श्रुतवान् तमेकं मुक्त्वाऽन्यस्य दीक्षागुरोरप्यभ्युत्थाने चत्वारो गुरुकाः प्रायश्चित्तम् । ततः सूत्रादर्थो बलीयान् । अत्रार्थे राज्ञः शातवाहनस्य याने निर्गमने देवीदृष्टान्तः, एष गाथाक्षरार्थः ॥ २६२० ॥ साम्प्रतमेनामेव विवरीषुः कृतकरणेन गृहस्य निष्पत्तिरिति दृष्टान्तं भावयतिआराहितो नरवती, तिहिं उ पुरिसेहि तेसि संदिसति । अमुगपुरे सयसहस्सं, घरं च एएसि दायव्वं ॥ २६२१॥ पट्टग घेत्तूण गतो, उंडि बितियो उ तइयओ उभयं । निष्फलगा दोण्णि तहिं, मुद्दा पट्टो उ सफलो उ ॥ २६२२॥ Acharya Shri Kailassagarsuri Gyanmandir एको नरपतिस्त्रिभिः पुरुषैराराधितस्तु परितुष्टः सन् स नरपतिस्तेषां प्रत्येकं सन्दिशति यथा अमुकपुरे सुन्दरं गृहं शतसहस्त्रं च दीनाराणामित्येषां प्रत्येकं दातव्यमिति । तत्रैकोऽमुं संदेशं पट्टके गृहीत्वा लेखयित्वा गतः द्वितीय उण्डिं मुद्रां गृहीत्वा गतः, तृतीय उभयं पट्टके लेखापयित्वा गतः। तत्र येन पट्टके लेखापितं न तूपरि मुद्रा दापिता येन पट्टकव्यतिरेकेण For Private And Personal Use Only गाथा | २६२१-२६२७ सूत्रा - ऽर्थतदुभयानां क्रमशः प्राबल्यम् ११०८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy