SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०६ (A) www. kobatirth.org या प्रतिमा जिनप्रतिमा लक्षणयुक्ता प्रसादीया मनःप्रसादकारणं समस्ताऽलङ्कारातां पश्यतो यथैव मनः प्रह्लादते तथा निर्जरां विजानीहि यद्यधिकं मनः प्रहृत्तिस्ततो महती निर्जरा मन्दमनः प्रहृत्तौ तु मन्दा इति भावः ॥२६१५ ॥ सुयवं अतिसयजुत्तो, सुहोचितो तहवि तवगुणुज्जुतो । जो सो मणप्पसातो, जायइ सो निज्जरं कुणति ॥ २६१६ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रुतवानेष अत्राप्यनेके भेदास्तथा अतिशययुक्तोऽवध्याद्यतिशयोपेतः, अत्राप्यवध्यादिविषये बहवस्तरतमविशेषाः, सुखोचितोऽपि तपसि सबाह्याभ्यन्तरे गुणे ज्ञानादौ उद्युक्तस्तपोगुणोद्यत इत्येवं योऽसौ यादृशो मनःप्रसत्तिपरिणामो जायते स तादृशीं निर्जरां करोति तस्माद्वस्तुतो निर्जरेति व्यवहारनयः ॥ २६१६ ॥ तदेवमुक्तं व्यवहारनयमतमधुना निश्चयनयमतमाह निच्छयतो पुण अप्पे, जस्स वत्थुम्मि जायते भावो । सोनिज्जरगो इहई, जिणगोयमसीह आहरणं ॥ २६१७॥ For Private And Personal Use Only गाथा २६१६-२६२० निर्जराया * बलवत्तादिः ܀܀܀܀ (११०६ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy