SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / 1 श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११०५ (B) बलिका निर्जरोक्ता ॥ २६१३ ॥ तथा चैनमेव व्यवहारनयं प्रतिपिपादयिषुराहगुणभूइढे दव्वे, जेण मत्ताहियत्तणं भावे । इति वत्थूतो इच्छति, ववहारो निजरं विउलं ॥ २६१४ ॥ यद् यतो गुणभूयिष्ठं द्रव्यं ततस्तस्मिन् येन कारणेन मात्राधिकत्वं भावे परिणामे भवति इति अस्मात् कारणाद् वस्तुतः प्रतिमा-श्रुतादेर्यथोत्तरं गुणभूयिष्ठादिषु विपुलां निर्जरामिच्छति व्यवहारो व्यवहारनयः ॥ २६१४॥ एतदेव स्पष्टतरं भावयतिलक्खणजुत्ता पडिमा, पासादीया समत्तऽलंकारा । पल्हायति जह व मणं, तह निजरमो वियाणाहि ॥ २६१५॥ १. ला. दव्वम्मि - पु. प्रे. ॥ गाथा २६०९-२०१५ भावानुसारं निर्जरा ११०५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy