SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०१ (A) ܀܀܀܀܀܀܀ ܀܀܀܀ www. kobatirth.org मंडलगयम्मि सूरे, उत्तिण्णा जाव पट्ठवणवेला । ताति भुत्ता सा ऽऽगया य उक्कोससंथरणे ॥ २६०० ॥ Acharya Shri Kailassagarsuri Gyanmandir नभोमण्डलस्य मध्यगते सूर्ये मध्याह्ने इत्यर्थः । भिक्षार्थमवतीर्णास्ततः पर्याप्तं हिण्डित्वा यावत् तृतीयपौरुष्या आदौ [ मध्ये यावत् ] स्वाध्यायप्रस्थापनवेला तावत् सन्निवर्त्तन्ते एतदुत्कृष्टं संस्तरणम् । अथवा [तावद् भुक्ताः सन्तः संज्ञाभूमिं स्थण्डिलभूमिं गच्छन्ति, ततः प्रत्यागताः संज्ञाऽऽगताः, ] सन्निवर्तन्ते एतदुत्कृष्टं संस्तरणम् ॥ २६०० ॥ मध्यमं जघन्यं चाह सण्णातो आगयाणं, च पोरिसी मज्झिमं हवति एयं । विसुयावियमत्थदिणे, समतित्थंते जहण्णं तु ॥ २६०१ ॥ - १ इदं तु ध्येयम् - अत्र मुद्रिते पु. प्रे. मध्ये च पुनः स एव पाठः इत्थं पुनरुक्तो दृश्यते ' अथवा तृतीयपौरुष्या आदौ स्वाध्याय प्रस्थापनवेला तावत् सन्निवर्तते एतदुत्कृष्टं संस्तरणम्' अस्य स्थाने अस्माभिः परिकल्पितः पाठः [ ] मध्ये स्थापितोऽस्ति ॥ For Private And Personal Use Only **** गाथा | २५९८-२६०२ संस्तरणत्रैविध्यम् ११०१ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy