SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ११०० (B) पंच वि आयरियादी, अच्छंति जहन्नए वि संथरणे । एवं पऽसंथरंते, सयमेव गणी अडति गामे ॥ २५९९ ॥ www. kobatirth.org तत्र प्रथममुत्कृष्टं संस्तरणमाह जघन्येऽपि वक्ष्यमाणस्वरूपे संस्तरणे पञ्चाप्याचार्योपाध्याया-प्रवर्त्ति स्थविरगणावच्छेदिनस्तिष्ठन्ति, जघन्येऽपीति अपिशब्दः सम्भावने, स चैतत् सम्भावयति यदि तावत् जघन्येऽपि संस्तरणे पञ्चाप्याचार्यादयस्तिष्ठन्ति । ततो मध्यमे उत्कृष्टे च संस्तरणे नियमात् पञ्चभिरपि स्थातव्यम् । एवमपि जघन्येनापि संस्तरणेन असंस्तरति गच्छे स्वयमेव गणी * आचार्यो ग्रामे भिक्षामटति । स च प्रतिलोमपरिपाट्या पर्यन्ते । तथाहि - जघन्येनाऽपि संस्तरणेनाऽसंस्तरति प्रथमं गणावच्छेदो हिण्डते, तथाप्यसंस्तरणे स्थविरोऽपि हिण्डते, एवमप्यसंस्तरणे प्रवर्त्यपि तथाऽप्यसंस्तरणे उपाध्यायोऽपि तथाऽपि चेन्न संस्तरति गच्छस्तत आचार्योऽपि ॥ २५९९ ॥ ९. एवं पि असं इति ज्ञेयम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only गाथा | २५९८- २६०२ संस्तरणत्रैविध्यम् ܀܀܀܀܀܀ ११०० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy