SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४ व्यवहारसूत्रम् षष्ठ उद्देशकः १०८६ (A) यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशद्बुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा [ते]हि [यथा]भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान् न हिण्डत ॥ २५५१॥ गुरुहिंडणम्मि गुरुगा, वसभे लहुयाऽनिवारयंतस्स । गीयागीते गुरु-लहु, आणादीया बहू दोसा ॥ २५५२॥ आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्याऽनिवारयतः प्रायश्चित्तं चत्वारो लघुकाः । अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभ: शुद्धः,आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः। तथा गीतार्थो भिक्षुश्चेन्न निवारयति तदा तस्य मासगुरु। अगीतार्थस्य भिक्षोरनिवारयतो मासलघु । आचार्यस्य गीतार्थाऽगीतार्थाभ्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरु आज्ञादयश्च दोषाः, इमे च वक्ष्यमाणा बहवो दोषाः ॥ २५५२ ।। गाथा २५५२-२५५७ आचार्यस्य भिक्षाटने दोषाः तानेवाह १०८६ (A) १ "बुद्ध्यति पु.प्रे.। २. ते तथा भिक्षां न-आहोर ६४। ते यथा भिक्षां न -मु. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy