SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४९ (B) सम्प्रति यैः कारणैः परिहारिण आगमनं भवति तान्यभिधित्सुराहकालगतो से सहाओ, असिवे राया व बोहियभए वा। एएहि कारणेहिं, एगागी होज परिहारी ॥ १०३८ ॥ से तस्य परिहारिणः सहायः एकोऽनेको वा कालगतः, यदि वा साधूनामशिवमुपस्थितम्, अथवा राजा प्रद्विष्टः, बोहियत्ति म्लेच्छाः तद्भयं वा समुपजातम्, ततः साधूनां वृन्दस्फोट उपजायते, एतैः कारणैः स परिहारी एकाकी भवेत्। एकाकिनश्च सतः परिहारतपो न निर्वहति, विशेषतो ग्लायतस्तस्य आगमनमिति ॥ १०३८॥ तम्हा कायव्वं से, कप्पट्ठियमणुपरिहारियं ठवेऊणं। बितियपदे असिवादी, अगहिय-गहियम्मि आदेसो ॥ १०३९ ॥ यस्मादेवं कारणे समागतस्तस्मात् से तस्य परिहारिणः प्रायश्चित्तपरिज्ञाननिमित्तं १. तम्हा कप्पठि से, अणुपरिहारि च ठावित करेजा । - पु. प्रे. ।। सूत्र ७ गाथा १०३४-१०३९ ग्लानपारिहारिक सामाचारी ५४९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy