SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४९ (A) ܀܀܀ www.kobatirth.org निववेट्ठि व कुणंतो, जो कुणई एरिसा गिला होइ । पडिलेहुवणाई, वेयावडियं तु पुव्वत्तं ॥ १०३६ ॥ यो नाम नृपवेष्टिं राजवेष्टिमिव कुर्वन् वैयावृत्त्यं करोति एतादृशी भवति गिला ग्लानिः । गिलायाः प्रतिषेधो अगिला तया करणीयं वैयावृत्त्यम्, किं तद् ? इत्याहप्रतिलेखनोत्थापनादिकं भाण्डस्य प्रत्युपेक्षणमुपविष्टस्योत्थापनम् आदिशब्दाद् भिक्षानयनादिपरिग्रहः । एतत्पूर्वोक्तं वैयावृत्त्यम् ॥१०३६ ॥ अत्र निर्युक्तिविस्तरः परिहारि कारणम्मी, आगमे निज्जूहणम्मि चउगुरुगा । आणाइया य दोसा, जं सेवति तं च पाविहिति ॥ १०३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir परिहारिणः कारणे वक्ष्यमाणलक्षणे आगमे आगमने सति यदि निर्यूहणा अपाकरणं क्रियते तदा तस्य गणावच्छेदिनो निर्यूहितुः प्रायश्चित्तं चत्वारो गुरुका मासाः । तथा आज्ञादयश्च आज्ञा-नवस्था-मिथ्यात्व-विराधनारूपाश्च तस्य दोषाः । तथा यद्वैयावृत्त्याकरणतः स्थानालाभेन वा प्रतिसेवते परिहारी तच्च तन्निमित्तमपि च प्रायश्चित्तं स प्राप्नोतीति ॥१०३७ ॥ For Private and Personal Use Only सूत्र ७ गाथा | १०३४-१०३९ | ग्लानपारिहारिक सामाचारी ५४९ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy