SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् द्वितीय उद्देशकः ५४८ (A) गणओ णिजूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जाव ततो रोगायंकाओ विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियव्वे सिया ॥ ६ ॥ "परिहारकप्पट्ठियं भिक्खू गिलायमाण" मित्यादि, अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्धः ? उच्यते तवसोसियस्स वाओ, खुभेज पित्तं व दोवि समगं वा। सण्णऽग्गिपारणम्मी, गेलन्नमयं तु संबंधो ॥ १०३४ ॥ सूत्र ७ तपःशोषितस्य घोरपरिहारतपसा शोषमुपगतस्य वातः क्षुभ्येत, यदि वा पित्तम् || अथवा द्वे अपि वातपित्ते समकं क्षुभ्येयाताम्। ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ ||१०३४-१०३९ ग्लानपारिहारिक पारणे कृते सति ग्लानत्वमुपजायते। ततो ग्लानस्य सतो विधिख्यापनार्थमेतत्सूत्रमुपा- 13 सामाचारी गतमित्येष सूत्रस्य सम्बन्धः ॥१०३४॥ अनेन सम्बन्धेन आयातस्यास्य व्याख्या ५४८ (A) परिहारकल्पस्थितं भिर्धा ग्लायन्तं यस्य सकाशमागतः तस्य गणावच्छेदिनो न गाथा ܀܀܀܀܀܀܀܀܀܀ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy