SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४७ (B) सम्प्रति यदुक्तम्- "अणुपरिहारिएणं कीरमाणं वेयावडियं जं साएज" [सू.६] त्ति, तत्र साइजणामाह जं से अणुपरिहारी, करेइ तं जइ बलम्मि संतंमि। न निसेहइ सा साइजणा, उ तहियं तु सट्ठाणं ॥ १०३३ ॥ यत् से तस्य परिहारिणोऽनुपरिहारी करोति तद्यदि तेन क्रियमाणं सत्यपि बले, अपिशब्दोऽत्रानुक्तोऽपि सामर्थ्याद् गम्यते। न निषेधयति न निवारयति, सा नाम साइज्जणा स्वादना। तत्र च तस्यां च स्वादनायां क्रियमाणायां प्रायश्चित्तं स्वस्थानम्। किमुक्तं भवति ? प्रथमोद्देशके येषु स्थानेष्वालापनादिषु लघव उक्तास्तेषु स्थानेष्वस्य गुरुका दातव्याः, अनुमननाऽध्यवसायस्यातिप्रमादहेतुत्वादिति ॥१०३३॥ सूत्रम्- परिहारकप्पट्ठियं भिक्खुं गिलायमाणं णो कप्पइ तस्स गणावच्छेइयस्स गाथा १०३०-१०३३ अनुपारिहारिकसामाचारी ५४७ (B) १. एषा १०३३ गाथा जेभा. खंभा. प्रत्योः लाडन संस्करणे (गा.१०४७/१) च १०३० गाथानन्तरं वर्तते ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy