SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार पडिसेविए पुण पच्छित्तं च जं च अवूढं तं च वहिस्सामि, अण्णं च कम्मनिजरणं चिरं जीवंतो करिस्सामि लवसत्तमदेवदिटुंतेणं, कयाइ सिज्जेजामि वि, जुत्तं एयं । जओ भणियं सूत्रम् द्वितीय उद्देशकः ५४३ (A) अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु, एयं अट्ठापयं विदू ॥ १ ॥[ ] अत्रोत्तरार्द्धाक्षरगमनिका-सर्वासु प्रतिसेवासु प्रतिसेवनासु एतदनन्तरोदितमल्पेन च । बढेषणमर्थपदं सार्थकमपवादपदं विदुर्जानन्ति पूर्वमहर्षयः ॥ १०२१ ॥ एनमेव मृगदृष्टान्तं | गाथा भावयति |१०२०-१०२४ प्रायश्चित्तगिम्हे स मोक्खिएसुं, दटुं वाहं गतो जलोयारो । मृगदृष्टान्तः चिंतेइ जइ न पाहं, तोयं तो मे धुवं मरणं ॥ १०२२ ॥ पाउं मरिउं पि सुहं, कयाइ वि सचे?तो पलाएज्जा। ५४३ (A) इति चिंतेउं पाउं, नोल्लेउं तो गतो वाहं ॥ १०२३ ॥ कारणे For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy