SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४२ (B) ܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वाभ्याम् आद्याभ्यां परीषहाभ्यां क्षुत्पिपासालक्षणाभ्यां ग्लायन् ग्लानिमुपगच्छन् गुरुलाघवचिन्तया अनेषणादिकमपि प्रतिसेवेत तस्मिंश्च तथा प्रतिसेवमाने दृष्टान्तो मृगेण वेदितव्यः । स च तथा प्रतिसेव्याऽऽलोचयेत् । आलोचनायां च तेन दीयमानायां अंपरुषं भाषणीयम् । यदि पुनः परुषं भाषते ततः प्रायश्चित्तं चत्वारो गुरुका मासा:, आज्ञाऽनवस्था-मिथ्यात्व-विराधनाश्च दोषाः । अत्रार्थे योधान् दृष्टान्तीकुर्याद्, यदि वा वृषभेण दृष्टान्तः कर्तव्य इति । तत्र मृगदृष्टान्तोऽयम् - एगो मिगो गिम्हकाले संपत्ते तण्हाए अभिभूतो पाणियत्थाणं गतो पास कोदंडकंडधरियहत्थं वाहं । ततो मिगो इमं चिंतेइ - जइ न पियामि तो खिप्पं मरीहामि, पीते सुहंसुहेण मरिज्जामि, अवि य पीए कयाइ बलियत्तणगुणेण पलाइज्जा वि एवं चिंतिऊणं सो अन्नेणं ओगासेणं खिप्पं पाणीयं पाउं लग्गो । जाव सो वाहो तं ओगासं पावति ताव कइ वि पाणीयं घोट्टे करित्ता पलातो । एवं सो वि पारिहारिओ चिंतेइ - जइ न पडिसेवामि तो मरामि, अवूढे च पायच्छित्ते अन्नमवि कम्मनिज्जरणं न काहामि, १. रुषं परुषं न भा' वा. मो. पु. ॥ For Private and Personal Use Only *** गाथा १०२०-१०२४ प्रायश्चित्तकारणे मृगदृष्टान्तः ५४२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy