SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३२ (A) गृहस्थैस्त्याजयन्ति ततो रुधिरगन्धेन तयोः श्रमणयो शाऽऑस्युपजायन्ते। अथास्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुरुतस्ततो मासलघु, अर्थपौरुषीं न कुरुतो मासगुरु, सूत्रपौरुषीमकुर्वतोः सूत्रं चेन्नश्यति ततश्चतुर्लघु, अर्थपौरुषीमकुर्वतोरर्थनाशे चतुर्गुरु। अवर्णश्च लोके समुच्छलति, यथैते पिशाचमूर्तयः श्मशाने प्रियाः श्मशाने तिष्ठन्तीति ४। __ आदेसत्ति आदेशा नाम प्राघूर्णकाः, ते भिक्षागतयोः तयोः श्रमणयोः समागताः, शय्यातरेण च शून्यां वसतिमुपलभ्य गतौ तौ श्रमणाविति विचिन्त्य सा वसतिस्तेषां दत्ता। ततो यथा बटुक-चारण-भटेषु दोषा उक्तास्तथात्रापि द्रष्टव्याः ६। वालत्ति व्यालो नाम सर्पः, स शून्यं दृष्ट्वा वसतौ प्रविशेत्। ततो यद्यागतौ तौ श्रमणौ | निष्काशयतस्ततो हरितकायमध्येन तस्य गच्छतोऽधिकरणदोषः। अन्यस्मिन् वा गृहे |* प्रविष्टस्तन्मानुषाणि दशेत्, स वा तैर्मा]त। अथैतदोषभयान्न निष्काशयतस्ततस्तेन भक्षिते | आत्मविराधना ७। निक्केयणेत्ति शून्यां वसतिं दृष्ट्वा तिरश्ची अनाथमानुषी वा समागत्य प्रसूते। तत्र यदि तिरश्ची शुनी प्रभृतिका नवप्रसूता निष्काश्यते निष्काशनेन निराश्रया क्रियते तदा गाथा ९९९-१००१ ग्लानस्य दोषाः ५३२ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy