SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ७८६ (B) केरिसतो ववहारी, आयरियस्स जुगप्पहाणस्स। जेण सगासोग्गहियं, परिवाडीहिं तिहिं असेसं ॥ १६९१ ॥ 'कीदृशो ननु व्यवहारी भवति?' एवं शिष्येण प्रश्ने कृते सूरिराह-येन युगप्रधानस्याचार्यस्य, सकाशे समीपे तिसृभिः परिपाटीभिरशेषं श्रुतं व्यवहारादिकमवगृहीतम् ॥१६९१॥ ता एव परिपाटीराहमूयपारायणं पढमं१, बिइयं पदुब्भेदितं२। तइयं च निरवसेसं३, जति सुज्झाति गाहगो ॥ १६९२ ॥ प्रथमं मूकपारायणं अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोच्चारणम् संहितेति भावार्थः १। द्वितीयं पदोद्भेदकं पारायणम् पदविभाग-पदार्थमात्रकथन-पदविग्रहफला द्वितीया परिपाटीति || भावः । तृतीयं पारायणं निरवशेषम, चालना प्रत्यवस्थानात्मिका तृतीया परिपाटीत्यर्थः १. प्रथमं सूत्रपारा० वा. मो. पु.।। गाथा ४१६८९-१६९५ व्यवहारकारिण: ७८६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy