________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-4
सूत्रम्
तृतीय उद्देशकः ७७८ (A)
___एवं धूलीजङ्घन दुर्व्यवहारिषूपालब्धेषु ते ब्रूयुरेवं सङ्घमप्रमाणीकुरुथ यूयमिति। ततः स | प्राह
संघो गुणसंघातो, संघायविमोयगो य कम्माणं। राग-द्दोसविमुक्को, होइ समो सव्वजीवाणं ॥ १६६० ॥
सङ्घो नाम यो गुणानां मूलगुणानामुत्तरगुणानां च सङ्घातः सङ्घातात्मकः । गुणसङ्घातात्मकत्वादेव च कर्मणां ज्ञानावरणीयादीनां सङ्घाताद्विमोचयति प्राणिन इति सङ्घातविमोचकः। तथा रागद्वेषविमुक्तः, आहारादिकं ददत्सु रागाऽकारी तद्विपरीतेषु द्वेषाऽकारीत्यर्थः । अत एव भवति समः सर्वजीवानाम्। स इत्थम्भूतो नाप्रमाणीकर्तुं शक्यते, श्रुतोपदेशेन व्यवहरणात् ॥१६६०॥
गाथा १६६०-१६६६
सत्य एव व्यवहारः कर्तव्यः
किञ्चान्यत्परिणामियबुद्धिए, उववेतो होइ समणसंघो उ। कज्जे निच्छयकारी, सुपरिच्छियकारगो संघो ॥ १६६१ ॥
७७८ (A)
For Private and Personal Use Only