SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-4 सूत्रम् तृतीय उद्देशकः ७७८ (A) ___एवं धूलीजङ्घन दुर्व्यवहारिषूपालब्धेषु ते ब्रूयुरेवं सङ्घमप्रमाणीकुरुथ यूयमिति। ततः स | प्राह संघो गुणसंघातो, संघायविमोयगो य कम्माणं। राग-द्दोसविमुक्को, होइ समो सव्वजीवाणं ॥ १६६० ॥ सङ्घो नाम यो गुणानां मूलगुणानामुत्तरगुणानां च सङ्घातः सङ्घातात्मकः । गुणसङ्घातात्मकत्वादेव च कर्मणां ज्ञानावरणीयादीनां सङ्घाताद्विमोचयति प्राणिन इति सङ्घातविमोचकः। तथा रागद्वेषविमुक्तः, आहारादिकं ददत्सु रागाऽकारी तद्विपरीतेषु द्वेषाऽकारीत्यर्थः । अत एव भवति समः सर्वजीवानाम्। स इत्थम्भूतो नाप्रमाणीकर्तुं शक्यते, श्रुतोपदेशेन व्यवहरणात् ॥१६६०॥ गाथा १६६०-१६६६ सत्य एव व्यवहारः कर्तव्यः किञ्चान्यत्परिणामियबुद्धिए, उववेतो होइ समणसंघो उ। कज्जे निच्छयकारी, सुपरिच्छियकारगो संघो ॥ १६६१ ॥ ७७८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy