SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७७ (A) ܀܀܀܀܀ www.kobatirth.org यदाऽनेनात्मनः सम्बन्धि ज्ञान-दर्शन- चारित्रं त्यक्तं तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति, यस्य ह्यात्मनो दुर्गतौ प्रपततो नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेद् ? इति भावः ॥ १६५५ ॥ भवसयसहस्सलद्धं, जिणवयणं भावतो जहंतस्स । जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिते ॥ १६५६ ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्य भवशतसहस्त्रैः कथमपि लब्धं जिनवचनं भावतः परमार्थतो जहतस्त्यजतो दुःखं न जातं न तस्य परे दुःखिते दुःखं, यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य परे दुःखिते कथं स्यात् ? इति भावः ॥ १६५५ ॥ आयारे वट्टंतो, आयारपरूवणे असंकियओ । आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइतो ॥ १६५७ ॥ आचारे वर्तमानः खलु आचारप्ररूपणे अशङ्कयोऽशङ्कनीयो भवति, यः पुनराचारपरिभ्रष्टः स शुद्धचरणदेशने यथावस्थितचरणप्ररूपणासु भक्तो विकल्पितः शुद्धचरण For Private and Personal Use Only गाथा १६५२-१६५९ संघकार्ये व्यवस्थादिः ७७७ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy