SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७७६ (B)| पर्षनाम व्यवहार्यों द्वावपि पक्षौ। तौ ब्रूते- यदि द्वावपि पक्षौ मध्यस्थौ भवतः। मध्यस्थता राग-द्वेषाऽकरणतो भवति, तत आह-निभृतौ निर्व्यापारौ राग-द्वेषौ ययोस्तौ रागद्वेषनिभृतौ क्तान्तस्य पाक्षिकः परनिपातः, सुखादिदर्शनात्। ततः सुखं व्यवहरितुं व्यवहरणं | भवति ॥ १६५३॥ एवं पर्षद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तानिक्षिपन्निदमाहओसन्नचरण-करणे सच्चव्ववहारया दुसद्दहिया। चरण-करणं जहंतो सच्चव्ववहारयं जहइ ॥ १६५४ ॥ अवसन्ने शिथिलतां गते चरणकरणे व्रतश्रमणधर्मादि-पिण्डविशोधिसमित्यादिरूपे यस्य सोऽवसन्नचरण-करणः, तस्मिन् सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रद्धेया। यतश्चरण-करणं जहन् त्यजन् सत्यव्यवहारतामपि जहाति ॥ १६५४॥ जइया णेणं चत्तं, अप्पणतो नाण-दसण-चरित्तं। तइया तस्स परेसुं, अणुकंपा नत्थि जीवेसु ॥ १६५५ ॥ गाथा |१६५२-१६५९ संघकार्ये व्यवस्थादिः ७७६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy