SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री. व्यवहारसूत्रम् तृतीय उद्देशकः . . ७७५ (B) .. जति बेंति लब्भते ऊ बेहि तुमं जं तु जाणसी जुत्तं। तो अणुमाणेऊणं बिंति तहिं नायतो सो उ ॥ १६४९॥ यदि ब्रुवते-लभ्यतेऽन्येनापि वक्तुम्, अतस्त्वमपि यजानासि वक्तुं तद् ब्रूहि। तत : एवमुक्ते तां पर्षदमनुमान्य सम्यक् क्षमयित्वा तत्र न्यायतः स ब्रूते ॥ १६४९ ॥ कथमनुमान्य? इत्यनुमानप्रकारमाहसंघो महाणुभागो, अहं च वेदेसिओ इहं भयवं। संघसमितिं न जाणे, तं भे सव्वं खमावेमि ॥ १६५० ॥ सङ्घो महानुभागो ऽचिन्त्या शक्तिरस्येति महानुभाग: अहं च वैदेशिको विदेशवर्ती इह अस्मिन् स्थाने भगवतीं सङ्घसमिति सङ्घमर्यादां न जाने, ततो युक्तमयुक्तं वा वक्तुं सर्वं भे भवतः क्षमयामि ॥ १६५०॥ यत:देसे देसे ठवणा, अण्णण्णा अत्थ होइ समितीणं। गीयत्थेहाऽऽइण्णा, अदेसिओ तं न जाणामि ॥ १६५१ ॥ गाथा १६४३-१६५१ अन्यायप्रतिकारः ७७५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy