SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७५ (A) ܀܀܀܀܀܀ www.kobatirth.org रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष [ स्य] अग्रहणेन कार्ये क्रियमाणे वितथे व्यवहारे छिद्यमाने किं सङ्घो मध्यस्थस्तिष्ठति ? | १६४६ ॥ रागेण व दोसेण व, पक्खग्गहणेण एक्मेक्कस्स । कज्जमि कीरमाणे, अण्णो वि भणाउ ता किंचि ॥ १६४७ ॥ Acharya Shri Kailassagarsuri Gyanmandir रागेण व एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष[स्य ] अग्रहणेन कार्ये क्रियमाणे ततस्तस्मात् किञ्चिदन्योऽपि भणतु ॥१६४७ ॥ बलवंतेसेवं वा, भणाति अण्णो वि लभति को एत्थ । वोत्तुं जुत्तमजुत्तं ?, उताहु नवि लब्भतेऽण्णस्स ? ॥ १६४८ ॥ बलवत्सु सर्वेषु वा दुर्व्यवहारिषु एवं वक्ष्यमाणरीत्या भणति । तामेवाह- अत्र अस्मिन् सङ्घसमवाये युक्तमयुक्तं वा वक्तुमन्योऽपि कश्चिल्लभते उताहोऽन्यस्य वक्तुं न लभ्यते ? अन्यो न लभते इत्यर्थः ॥ १६४८ ॥ For Private and Personal Use Only गाथा १६४३-१६५१ अन्यायप्रतिकारः ७७५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy