________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७७० (A)
उपलक्षणमेतत्, गणावच्छेदकाऽऽचार्योपाध्यायाश्च सूत्रोक्ता न केवलमेते किन्त्विमे अबहुश्रुतादयो भवन्त्याचार्यादिपदानामनर्हाः ॥ १६२६ ॥ तानेव नियुक्तिकृदाह
अबहुस्सुते१ य ओमेर, पडिसेवते३ अयते४ अप्पचिंते य ५। निरवेक्खक्ष्पमत्ते७ मायी, अणरिहे९ जुंगिए१० चेव ॥ १६२७ ॥
अबहुश्रुतः अवमः प्रतिसेवकः अयत: आत्मचिन्तकः निरपेक्षः प्रमत्तो मायी अनर्हो जुङ्गिकश्च। एते सूरित्वादिपदानामनर्हाः ॥ १६२७ ॥
साम्प्रतमेनामेव व्याचिख्यासुराहअबहुस्सुतो पकप्पो, अणहीओश्मो उ तिवरिसारेणं २। निक्कारणे वि भिक्खू कारण पडिसेवि अजतो उ ३/४ ॥ १६२८ ॥ : अब्भुजयनिच्छियओ-ऽप्पचिंतोष निरवेक्खो बालमायीसु ६ । अन्नयर पमायजुतो, असच्चरुइ होइ मायी उ ८॥ १६२९ ॥
गाथा १६२७-१६३४
आचार्यादिपादऽयोग्याः
७७० (A)
For Private and Personal Use Only