SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . X. श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६८ (A) X यथा च त्रीणि सूत्राणि एकत्वेनोक्तानि एवं त्रीणि सूत्राणि बहुत्वेऽपि वक्तव्यानि।। सप्तमं बहुभिक्षु-बहुगणावच्छेदि-बह्वाचार्यविषयं, तदपि तथैव। अत्र भाष्यकृदाह एगत्त-बहुत्ताणं, सव्वेसिं तेसिमेगजातीणं। सुत्ताणं पिंडेणं, वोच्छं अत्थं समासेणं ॥ १६२० ॥ एकत्वबहुत्वानां [एकत्व-बहुत्वादि]सम्बन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानाम् | एकप्रकाराणां पिण्डेन समासेन अर्थं वक्ष्ये, एकजातीयतया पिण्डेनाप्युक्तौ वैविक्त्येन प्रतीते: ॥ १६२०॥ तत्र प्रथमत एकत्वबहुत्वविषयावाक्षेपपरिहारावाह गाथा १६२०-१६२६ एगत्तियसुत्तेसुं भणिएसुं किं पुणो बहुग्गहणं। आचार्याचोयग! सुणसू इणमो, जं कारण मो बहुग्गहणं ॥ १६२१ ॥ दिपादयोग्याः एकत्वेन एकवचनेन नित्तानि एकत्विकानि तेषु एकत्विकेषु सूत्रेषु भणितेषु किं पुनर्बहुः || ग्रहणं बहुत्वविशिष्टसूत्रचतुष्टयोपादानं ? सूरिराह- यत्कारणं येन कारणेन मो इति पादपूरणे ४७६८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy