SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६७ (B) सागारिकसेवी मैथुनप्रतिसेवी संवत्सरत्रयातिक्रमे योग्य उक्तः। सोऽप्येवमभीक्ष्णसागारिकसेवी सन् यावज्जीवं प्रतिषिद्धो द्रष्टव्यः। तस्यापि यावज्जीवमाचार्यत्वादीनि न कल्पन्ते इति भावः । तथा अवधावनसूत्रपञ्चकेऽपि यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये च वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अभीक्ष्णमवधावनकारी भवति ततस्तस्यापि यावज्जीवमाचार्यत्वादिपदप्रतिषेधः ॥१६१९॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या भिक्षुर्बहु श्रुतं सूत्रं यस्यासौ बहुश्रुतः। तथा बहुः आगमोऽर्थपरिज्ञानं यस्य स बह्वागमः। 3 सूत्र २३-२९ तथा कुलप्राप्तं गणप्राप्तं सङ्घप्राप्तं वा यत्सचित्तादिकं व्यवहारेण छेत्तव्यं कार्यं तथा आगाढागाढं गाथा १६१७-१६१९ कारणं, तेषु आगाढागाढेषु कारणेषु बहुषु-प्रभूतेषु बहुश: अनेकप्रकारं मायी मायावान् मृषावादी अशुचिः आहाराद्यर्थमव्यवहारकारी पापजीवी कोण्टलाद्याजीवी तस्य यावज्जीवं व्रतातिचारे तत्प्रत्ययं मायित्व-मुषावादित्वादिप्रत्ययं न कल्पते आचार्यत्वं वा यावद् गणावच्छेदित्वं पदाऽयोग्यत्वम् वा उद्देष्टुं वा अनुज्ञातुं स्वयं वा धारयितुम्। एष प्रथमसूत्रसझेपार्थः ।। ७६७ (B) एवं गणावच्छेदकसूत्रम् आचार्योपाध्यायसूत्रं च भावनीयम्। पाठोऽपि सुप्रतीतः ॥ बहुशो For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy