SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलं प्रायश्चित्तं, चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं, पञ्चचत्वारिंशत्तमे पाराञ्चितमेवं तावदारोपणमिति ॥ १६१५॥ श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६५ (B) अहव अनिक्खित्तगणाइएसु चउसुंपि सोल उ भंगा। चरमे सुत्तनिवातो, जावजीव अणरिहा सेसा ॥ १६१६ ॥ अथवेति प्रकारान्तरे, अनिक्षिप्तगणादिसु अनिक्षिप्तगणोऽकृतयोगी जन्मतः स्वदेशेऽकृत्यसेवी विहारभूमावकृत्यकारीत्येवंरूपेषु चतुर्षु पदेषु षोडश भङ्गास्ते च प्रस्तारतोऽमी, अमीषां षोडशानां भङ्गानां मध्ये यश्चरमो भङ्गस्तत्र सूत्रनिपातः भिक्षुसूत्रस्य निक्षिप्तसूत्रद्वयस्य || सूत्र २३ चावकाशः, शेषाः पुनः पञ्चदशस्वपि भङ्गेषु वर्तमाना यावजीवमनर्हाः ॥ १६१६ ॥ १६११-१६१६ सूत्रम्- भिक्खू य बहुस्सुए बब्भागमे बहुसो बहु आगाढागाढेसु कारणेसु माई, * मुसावाई, असुई, पावजीवी, जावज्जीवाए- तस्स तप्पत्तियं नो कप्पइ आयरियत्तं दण्डादिः वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥२३॥ ७६५ (B) १. पावकम्मोवजीविया - प्रतिलिपि एवमग्रेऽपि ॥ गाथा यतना For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy