SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७६५ (A) ܀܀܀ www.kobatirth.org पञ्चमो निक्षिप्तगणः कृतयोगी, कृतयतनायोगोऽपि सन् यः स्वदेशे भवत्यकार्यसेवीत्यादि । तथा चाह-जइ सेवंतीत्यादि । यदि पञ्चापि अकरणम् अकरणीयं मैथुनमित्यर्थः, सेवन्ते तदा ते पञ्चापि पञ्चानामपि आचार्यादिपदानां बाह्या भवन्ति ॥ १६१४ ॥ एतदेवाह आयरियमाइयाणं, पंचण्हं जज्जिय अणरिहा उ । चउगुरु य सत्तरत्तादि जाव आरोवण धरेंते ॥ १६१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir आचार्यादीनां पञ्चानामपि पदानां यावज्जीवमनर्हाः । चउगुरु य इत्यादि, यदि पुनस्तेषामनर्हाणामपि यो गणं निसृजति तेषामन्यतमो वा यो धारयति तदा तस्योभयस्यापि सप्तरात्रं तस्मिन् गणं धारयति आरोपणं प्रायश्चित्तं चत्वारो गुरुकाः, आदिशब्दादन्य सप्तदिनातिक्रमे । षड्लघुकः । तदनन्तरमन्यसप्तदिनानन्तरं षड्गुरुकः । तदनन्तरमन्यसप्तदिनातिक्रमे चतुर्गुरुकच्छेदः, ततः सप्तदिवसातिक्रमे षड्लघुकच्छेदः, ततोऽप्यन्यसप्तदिवसातिक्रमे षड्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो न च्छिन्नस्ततस्त्रिचत्वारिंशत्तमे गणं निस्रष्टुर्धारयतश्च For Private and Personal Use Only सूत्र २३ गाथा | १६११-१६१६ यतनादण्डादिः ७६५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy