SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-3 सूत्रम् तृतीय उद्देशकः ७४६ (B) तरुणदोषमस्मारणादोषं चाहआयरियपिवासाए, कालगयं सोउं ते वि गच्छेज्जा। गच्छेज्ज धम्मसड्ढा वि, केइ सारेंतगस्सऽसती ॥ १५६७ ॥ केचित्तरुणा आचार्यपिपासया 'नाऽऽचार्यमन्तरेण ज्ञान-दर्शन-चारित्रलाभोऽनुत्तरो भवति, तस्मादवश्यमाचार्यसमीपे वर्तितव्यम्' इत्याचार्यवाञ्छया कालगतं श्रुत्वा तेऽप्यन्यत्र गच्छेयुः। तथा धर्मश्रद्धा अपि केचित्सारयितुरभावे गच्छान्तरं गच्छेयुः ७॥ १५६७ ॥ मानापमानदोषमाह सूत्र १२ माणिया वा गुरूणं तु, थेरादी तत्थ केइ उ नत्थि। १५६६-१५७० माणंतु तओ अन्नो अवमाणभया उ गच्छेज्जा ॥ १५६८ ॥ दारं ७। || त्रिसंगृहीता श्रमणी तत्र केचित्स्थविरादय एवं चिन्तयेयुः यथा- सर्वकालं मानिता वयं गुरभिः, अत्र ७४६ (B) गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात्, नास्ति साम्प्रतमन्योऽस्मान् मानयन्; एवं चिन्तयित्वा तेऽपमानभयाद् गच्छेयुः ८॥ १५६८ ॥ गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy