SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७४५ (B) तमेवाऽऽहअणाहोहावण१सच्छंदर, खित्त३ तेणा सपक्खपरक्खे ४। लयकंपणा य ५ तरुणे,६ऽसारण ७ माणाऽवमाणे य ॥ १५६४ ॥ | दारगाहा। केषाञ्चिद् 'अनाथा वयं जाताः' इत्यवधावनं भवेत्। केषाञ्चित् सच्छंदत्ति स्वच्छन्दचारिता। अपरे केचित् क्षिप्ता: क्षिप्तचित्ता भवेयुः । तथा स्तेनाः स्वपक्षे परपक्षे चोत्तिष्ठन्ति। लताया इव साधूनां कम्पनम् । तथा तरुणानामाचार्यपिपासयान्यत्र गमनम् | तथाऽसारणा संयमयोगेषु सीदतां पुनः संयमाध्वन्यप्रवर्तनम्। तथा मानापमानं च ॥१५६४॥ साम्प्रतमेतानेव दोषान् व्याचिख्यासुः प्रथमतोऽनाथा-ऽवधावन-स्वच्छन्दचारिताक्षिप्तचित्तानि व्याख्यानयति जाया मो अणाहत्ति, अण्णहि गच्छंति केइ ओहावे। सच्छंदा व भमंती, केई खित्ता व होजाहि ॥ १५६५ ॥ दारं ३ । गाथा १५६०-१५६५ आचार्ये कालगते सामाचारी ७४५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy