SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७४२ (B) *** www.kobatirth.org से तस्य परिवारं विनयमकुर्वन्तं नोदयति प्रज्ञापयति । यथा - महदिदं ज्ञानपात्रम्, अतः क्रियतामस्योत्कृष्टाहारसम्पादनेन विनय इति । परिवारस्याऽभावे श्राद्धान् वा सिद्धपुत्रपुराणेतररूपान् भणति यथा - अव्यवच्छित्तिकरस्यास्य श्रुतभक्त्या कुरुत पूजामिति । एतेनानुमोदन - कारापणे व्याख्याते ॥ १५५६ ॥ सम्प्रति स्वयमुत्पादनमाहारादीनां भावयति दुविहासती एतेसिं, आहारादी करेति से सव्वं । पहाणीए जयंतो, अत्तट्ठाए वि एमेव ॥ १५५७ ॥ — Acharya Shri Kailassagarsuri Gyanmandir द्विविधस्य प्रतिचारकस्य परिवारस्य सिद्धपुत्रादेश्चेत्यर्थः, असति अभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वमात्मना करोति । तत्रापि स प्रथमतः शुद्धमुत्पादयति, तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमपि, पञ्चकपरिहानियतना नाम स शुद्धाऽलाभे पञ्चकप्रायश्चित्तस्थानप्रतिसेवनात उत्पादयति । तदसम्भवे दशकप्रायश्चित्तस्थानप्रतिसेवनातः, एवं तावत् यावच्चतुर्गुरुकमसम्प्राप्तः तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या For Private and Personal Use Only सूत्र ११ गाथा १५५५-१५५९ आचार्योपाध्याय संग्रहेस्थेयम् ७४२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy