SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७४२ (A) लिङ्गेन रजोहरणमुखपोतिकादिना श्रमणरूपधारिण: कारयित्वा पठनीयम्। ते च तत्रापि तथा पठन्तो न वन्दनादीनि हापयन्ति ॥ १५५४॥ आहार-उवहि-सेज्जा-एसणमादीसु होइ जइयव्वं। अणुमोयणकारावण, सिक्खत्ति पदम्मि तो सुद्धो ॥ १५५५ ॥ तेन तेषां समीपे पठता आहारोपधि-शय्यानामेषणादिषु एषण-गवेषणादिषु भवति | यतितव्यं, तथा अनुमोदने कारापणे च न च करण-कारापणाऽनुमोदनदोषैः स परिगृह्यते। यतः 'शिक्षा मयाऽस्य समीपे गृह्यते' इति द्वितीये पदे वर्तते ततः स शुद्ध इति। इयमत्र भावना- यदि स पार्श्वस्थः पश्चात्कृतादिः पाठयन्त्रात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरम् ॥ १५५५॥ अथात्मना नोत्पादयति तत आहचोयइ से परिवार, अकरेमाणं भणाति वा सड्ढे। अव्वोच्छित्तिकरस्स हु, सुयभत्तीए कुणह पूयं ॥ १५५६ ॥ सूत्र ११ गाथा १५५५-१५५९ आचार्योपाध्यायसंग्रहेस्थेयम् ७४२ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy