SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀܀܀܀܀ www.kobatirth.org सूत्रम् उद्देशकः बहुश्रुते लक्षणसम्पूर्णे असति । तस्य च आचार्यतया उपाध्यायतया वोद्देष्टुमभिप्रेतस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति । सूत्रमधीतमर्थोऽद्यापि नाधीतः, यदि वाऽर्थो न परिपूर्णोऽद्याप्यधीत इत्यर्थः । से य इत्यादि, स च देशमधीतवान् 'पाश्चात्त्यं तृतीय स्थितं देशमध्येष्ये ' इति चिन्तयन् अधीयते तत एवं सति कल्पते आचार्योपाध्यायतया उद्देष्टुं, यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयत इति संभाव्यते । तत एवं न कल्पते आचार्योपाध्यायतया उद्देष्टुम् । एष सूत्रसङ्क्षेपार्थः ॥ तत्र 'अल्पवर्षपर्यायस्याऽसमाप्तश्रुतस्य चापवादतो गणधरपदानुज्ञार्थमिदं सूत्रम्' इत्युक्तमतोऽल्पवर्षपर्यायत्वमसमाप्तश्रुतत्वं च भाष्यकृद् भावयति ७३८ (A) ܀܀܀܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir तिण्णी जस्स अपुण्णा, वासा पुण्णेहि वा तिहि उ तं तु । वासेहि निरुद्धेहिं, लक्खणजुत्तं पसंसंति ॥ १५४४ ॥ यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्यामवस्थायां, यदि वा त्रिषु १. ०ष्टुमपि तस्य-खं. वा. पु. मु. ॥ For Private and Personal Use Only गाथा १५४४-१५४८ नायकगुणाः ७३८ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy