SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५२५ (A) चोएइ अगीयत्थे, किं कारण मो निसिज्झइ विहारो?। सुण दिटुंतं चोयग! सिद्धिकरं तिण्हवेएसिं ॥ ९८५ ॥ चोदयति प्रभं करोति अगीतार्थे अगीतार्थस्य किं कारणं किं निमित्तं मो इति पादपूरणे निषिध्यते विहारः? सूरिराह- हे चोदक ! त्रयाणामप्येतेषां गीतार्थगीतार्थनिश्रिताऽगीतार्थानां सिद्धिकरं दृष्टान्तं श्रृणु॥९८५ ॥ तमेवाह - 'तिविहे संगिल्लम्मी, जाणते निस्सिए अजाणते। पाणंधि छित्त कुरणे अडवि जले सावए तेणा ॥ ९८६ ॥ संगिल्लो नाम-गोसमुदायः,तस्मिन् रक्षणीये त्रिविधे। रक्षको दृष्टान्तः । तद्यथा- जानन् निश्रितोऽजानंश्च एषोऽक्षरार्थः। भावार्थस्त्वयम् गाथा ९८२-९८६ विहारप्रकारा / गीतार्थ गीतार्थनिश्रितादयः ५२५ (A) १. गाथा ९८६ अनन्तरं लाडनू संस्करणे एतद्गाथाद्वयमुपलभ्यतेएते सव्वे दोसा जो जेण उ निस्सितो य परिहरति । निवाइ दोसेसु पुण, अयाणतो नियमया तेसु ॥१००१॥ एवं उत्तरियम्मि वि, अयाणतो निवडई तु दोसेसुं। मग्गाईस, इमेसु, ण य होती णिजराभागी ॥१००२॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy