SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ७१७ (B) लोगे वेए समए, तिवग्गसुत्तत्थगहियपेयालो। धम्मत्थ-काम-मीसगकहासु कहवित्थरसमत्थो ॥ १४८१ ॥ जीवाजीवा बंधं मोक्खं गतिरागति सुहं दुक्खं। पन्नत्तीकुसल विऊ, परवादीकुदंसणे महणो ॥ १४८२ ॥ लोके वेदे समये च आत्मीये प्रवचने यानि शास्त्राणि, तथा धर्माऽर्थकामास्त्रिवर्गस्तस्मिन्नपि च यानि शास्त्राणि तेषु सूत्रार्थयोर्गृहीतं पेयालं- परिमाणं येन स सूत्रार्थगृहीतपेयालः, सम्यग् विनिश्चितसूत्रार्थ इति तात्पर्यार्थः । तथा धर्मकथासु अर्थकथासु कामकथासु मिश्रकथासु च द्वि-त्रिसंयोगतो धर्मार्थकामकथासु कथयितव्यासु कहवित्थरत्ति विस्तरेण कथने समर्थः धर्मार्थकाममिश्रितास कथास विस्तरकथाकथनसमर्थः ॥१४८१॥ तथा जीवमजीवं बन्धं मोक्षं गतिमागतिं सुखं दुःखमधिकृत्य प्रज्ञप्तौ कुशलः। कुत? इत्याहयतो विदू विद्वान्। एतदुक्तं भवति-यतो लोक-वेद-समयशास्त्राणां सम्यग्वेत्ता ततो जीवानांनारकादिभेदभिन्नानाम्, अजीवानां धर्मास्तिकायादीनाम्, बन्धस्य मिथ्यात्वा-ऽविरति-प्रमाद गाथा १४७७-१४८२ प्रवचनकुशल | प्रज्ञप्तिकुशलौ ७१७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy