SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अहिता:- अवर्णभाषिणः तन्निग्रहे समर्थः प्रवचनाहितनिग्रहसमर्थः। पाठान्तरम्-पवयण|| हियनिग्गमसमत्थो" प्रवचनाय हितः प्रवचनहितः, स्वशक्तव्यनिगृहनेन प्रवचनप्रभावक इत्यर्थः, व्यवहार निर्गमे आत्मनः परस्य च संसारान्निस्तारणे समर्थः निर्गमसमर्थः ॥१४७८ ।। सूत्रम् तृतीय अत्रैव कतिपयपदव्याख्यानार्थमाहउद्देशकः ७१७ (A) नय-भंगाउलयाए, दुद्धर इवसद्द होति ओवम्मे। धारियमविप्पणटुं, गुणियं परियत्तियं बहुसो ॥ १४७९ ॥ पुव्वाऽवरबंधेणं, समीहियं वाइयं तु निजवियं। बहुविहवायणकुसलो, पवयणअहिए निग्गिण्हे ॥ १४८० ॥ गाथाद्वयमपि गतार्थम् । नवरम्-वाचितमाक्षेप-परिहारपूर्वकतया। सम्यग् गुरुपादान्तिके | निर्णीतार्थीकृतं, निर्यापितम्। विपुलवाचनासमृद्ध इत्यस्य व्याख्यानम् बहुविधया वाचनया कुशल:- दक्षो बहुविधवाचनाकुशलः ॥१४७९-८० ॥ उक्त: प्रवचनकुशलः । सम्प्रति प्रज्ञप्तिकुशलमाह ४ गाथा १४७७-१४८२ प्रवचनकुशलप्रज्ञप्तिकुशलौ ७१७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy