SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७१२ (A) तत्राऽऽचारकुशलशब्दस्य व्याख्यानार्थमाहअब्भुटाणे१ आसण२, किंकर३ अब्भासकरण ४मविभत्ती५ । पडिरूवजोगजुंजण६, निजोग७, पूजा जहाकमसो८ ॥ १४६३॥ अफरुस९ अणवल१० अचवल११, मकुक्कुय१२मडंभगा१३ असीभरगा१४। सहित१५समाहीय१६ उवहित१७, गुणनिहि१८ आयारकुसलो ॥ १४६४ ॥ दारगाहाओ ! आचारकुशलो नाम यो गुर्वादीनामागच्छतामभ्युत्थानं करोति १ । आसणत्ति आसनप्रदानं ||१४६३-१४६८ च तेषामेव गुर्वादीनां विधत्ते, समागतानां पीठकाद्युपनयतीति भावः२। तथा प्रातरेवागत्य आचारकुशलआचार्यान् वदति 'सन्दिशत, किं करोमि'? इति स किङ्कर: ३। तथा अब्भासकरणमिति ये धर्मादच्युतास्तेषामात्मसमीपवर्तित्वकरणमभ्यासकरणम् ४। अविभक्तिः विभागाभावः, ७१२ (A) शिष्य-प्रातीच्छिकानां विशेषाकरणमिति भावः५ । पडिरूवजोगजंजणत्ति प्रतिरूपः खलु विनयः गाथा स्वरूपम् For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy