SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७०४ (B) सीसपडिच्छो होउं, पुव्वगए कालिए य निम्मातो। तस्साऽऽगयस्स सगणं, किं आभव्वं? इमं सुणसु ॥ १४४९ ॥ गीतार्थोऽगीतार्थ आर्यिकाक्षल्लको वा अन्येषामाचार्याणां समीपे प्रतीच्छकरूपः शिष्यो भूत्वा पूर्वगते कालिके वा श्रुते निर्मातः, तस्य स्वगणमागतस्य किमाभाव्यम्? सूरिराहइदं च वक्ष्यमाणं शृणु ॥ १४४९ ॥ तदेवाहसीसो सीसो सीसो, चउत्थगं पि पुरिसंतरं लहइ। हेट्ठा वि लभति तिन्नी, पुरिसजुगं सत्तहा होइ ॥ १४५० ॥ गाथा १४४८-१४५२ शिष्यः स्वदीक्षितः, तस्यापि शिष्यो यः पौत्रकल्पः, तस्यापि शिष्यः प्रपौत्रकल्पः, I. आभवन एवंरूपं सन्तानत्रयात्मकं चतुर्थमपि पुरुषान्तरं पुरुषयुगं लभते। चतुर्थग्रहणादन्येऽपि त्रयः || स्वरूपम् सूचिताः। तानेवाह-हेट्ठा वि लहइ तिनी इत्यधस्तात् त्रीणि पुरुषयुगानि लभते, अपिशब्दादपर्यपि त्रीणि। इयमत्र भावना- आत्मीयमाचार्य वर्जयित्वा यस्तस्य परिवारस्तं ७०४ (B) सर्वं लभते इदमेकं पुरुषयुगम् १ पितामहं वर्जयित्वा पितामहपरिवारं सर्वं लभते इति For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy